Declension table of ?ubhayāvin

Deva

NeuterSingularDualPlural
Nominativeubhayāvi ubhayāvinī ubhayāvīni
Vocativeubhayāvin ubhayāvi ubhayāvinī ubhayāvīni
Accusativeubhayāvi ubhayāvinī ubhayāvīni
Instrumentalubhayāvinā ubhayāvibhyām ubhayāvibhiḥ
Dativeubhayāvine ubhayāvibhyām ubhayāvibhyaḥ
Ablativeubhayāvinaḥ ubhayāvibhyām ubhayāvibhyaḥ
Genitiveubhayāvinaḥ ubhayāvinoḥ ubhayāvinām
Locativeubhayāvini ubhayāvinoḥ ubhayāviṣu

Compound ubhayāvi -

Adverb -ubhayāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria