Declension table of ?ubhayātmaka

Deva

MasculineSingularDualPlural
Nominativeubhayātmakaḥ ubhayātmakau ubhayātmakāḥ
Vocativeubhayātmaka ubhayātmakau ubhayātmakāḥ
Accusativeubhayātmakam ubhayātmakau ubhayātmakān
Instrumentalubhayātmakena ubhayātmakābhyām ubhayātmakaiḥ ubhayātmakebhiḥ
Dativeubhayātmakāya ubhayātmakābhyām ubhayātmakebhyaḥ
Ablativeubhayātmakāt ubhayātmakābhyām ubhayātmakebhyaḥ
Genitiveubhayātmakasya ubhayātmakayoḥ ubhayātmakānām
Locativeubhayātmake ubhayātmakayoḥ ubhayātmakeṣu

Compound ubhayātmaka -

Adverb -ubhayātmakam -ubhayātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria