Declension table of ?ubhayādā

Deva

FeminineSingularDualPlural
Nominativeubhayādā ubhayāde ubhayādāḥ
Vocativeubhayāde ubhayāde ubhayādāḥ
Accusativeubhayādām ubhayāde ubhayādāḥ
Instrumentalubhayādayā ubhayādābhyām ubhayādābhiḥ
Dativeubhayādāyai ubhayādābhyām ubhayādābhyaḥ
Ablativeubhayādāyāḥ ubhayādābhyām ubhayādābhyaḥ
Genitiveubhayādāyāḥ ubhayādayoḥ ubhayādānām
Locativeubhayādāyām ubhayādayoḥ ubhayādāsu

Adverb -ubhayādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria