Declension table of ?uṭaja

Deva

MasculineSingularDualPlural
Nominativeuṭajaḥ uṭajau uṭajāḥ
Vocativeuṭaja uṭajau uṭajāḥ
Accusativeuṭajam uṭajau uṭajān
Instrumentaluṭajena uṭajābhyām uṭajaiḥ uṭajebhiḥ
Dativeuṭajāya uṭajābhyām uṭajebhyaḥ
Ablativeuṭajāt uṭajābhyām uṭajebhyaḥ
Genitiveuṭajasya uṭajayoḥ uṭajānām
Locativeuṭaje uṭajayoḥ uṭajeṣu

Compound uṭaja -

Adverb -uṭajam -uṭajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria