Declension table of ?uṣmāyaṇa

Deva

NeuterSingularDualPlural
Nominativeuṣmāyaṇam uṣmāyaṇe uṣmāyaṇāni
Vocativeuṣmāyaṇa uṣmāyaṇe uṣmāyaṇāni
Accusativeuṣmāyaṇam uṣmāyaṇe uṣmāyaṇāni
Instrumentaluṣmāyaṇena uṣmāyaṇābhyām uṣmāyaṇaiḥ
Dativeuṣmāyaṇāya uṣmāyaṇābhyām uṣmāyaṇebhyaḥ
Ablativeuṣmāyaṇāt uṣmāyaṇābhyām uṣmāyaṇebhyaḥ
Genitiveuṣmāyaṇasya uṣmāyaṇayoḥ uṣmāyaṇānām
Locativeuṣmāyaṇe uṣmāyaṇayoḥ uṣmāyaṇeṣu

Compound uṣmāyaṇa -

Adverb -uṣmāyaṇam -uṣmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria