Declension table of ?uṣmānvita

Deva

MasculineSingularDualPlural
Nominativeuṣmānvitaḥ uṣmānvitau uṣmānvitāḥ
Vocativeuṣmānvita uṣmānvitau uṣmānvitāḥ
Accusativeuṣmānvitam uṣmānvitau uṣmānvitān
Instrumentaluṣmānvitena uṣmānvitābhyām uṣmānvitaiḥ uṣmānvitebhiḥ
Dativeuṣmānvitāya uṣmānvitābhyām uṣmānvitebhyaḥ
Ablativeuṣmānvitāt uṣmānvitābhyām uṣmānvitebhyaḥ
Genitiveuṣmānvitasya uṣmānvitayoḥ uṣmānvitānām
Locativeuṣmānvite uṣmānvitayoḥ uṣmānviteṣu

Compound uṣmānvita -

Adverb -uṣmānvitam -uṣmānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria