Declension table of ?uṣmāgama

Deva

MasculineSingularDualPlural
Nominativeuṣmāgamaḥ uṣmāgamau uṣmāgamāḥ
Vocativeuṣmāgama uṣmāgamau uṣmāgamāḥ
Accusativeuṣmāgamam uṣmāgamau uṣmāgamān
Instrumentaluṣmāgameṇa uṣmāgamābhyām uṣmāgamaiḥ uṣmāgamebhiḥ
Dativeuṣmāgamāya uṣmāgamābhyām uṣmāgamebhyaḥ
Ablativeuṣmāgamāt uṣmāgamābhyām uṣmāgamebhyaḥ
Genitiveuṣmāgamasya uṣmāgamayoḥ uṣmāgamāṇām
Locativeuṣmāgame uṣmāgamayoḥ uṣmāgameṣu

Compound uṣmāgama -

Adverb -uṣmāgamam -uṣmāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria