Declension table of ?uṣitaṅgavīna

Deva

NeuterSingularDualPlural
Nominativeuṣitaṅgavīnam uṣitaṅgavīne uṣitaṅgavīnāni
Vocativeuṣitaṅgavīna uṣitaṅgavīne uṣitaṅgavīnāni
Accusativeuṣitaṅgavīnam uṣitaṅgavīne uṣitaṅgavīnāni
Instrumentaluṣitaṅgavīnena uṣitaṅgavīnābhyām uṣitaṅgavīnaiḥ
Dativeuṣitaṅgavīnāya uṣitaṅgavīnābhyām uṣitaṅgavīnebhyaḥ
Ablativeuṣitaṅgavīnāt uṣitaṅgavīnābhyām uṣitaṅgavīnebhyaḥ
Genitiveuṣitaṅgavīnasya uṣitaṅgavīnayoḥ uṣitaṅgavīnānām
Locativeuṣitaṅgavīne uṣitaṅgavīnayoḥ uṣitaṅgavīneṣu

Compound uṣitaṅgavīna -

Adverb -uṣitaṅgavīnam -uṣitaṅgavīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria