Declension table of ?uṣeśa

Deva

MasculineSingularDualPlural
Nominativeuṣeśaḥ uṣeśau uṣeśāḥ
Vocativeuṣeśa uṣeśau uṣeśāḥ
Accusativeuṣeśam uṣeśau uṣeśān
Instrumentaluṣeśena uṣeśābhyām uṣeśaiḥ uṣeśebhiḥ
Dativeuṣeśāya uṣeśābhyām uṣeśebhyaḥ
Ablativeuṣeśāt uṣeśābhyām uṣeśebhyaḥ
Genitiveuṣeśasya uṣeśayoḥ uṣeśānām
Locativeuṣeśe uṣeśayoḥ uṣeśeṣu

Compound uṣeśa -

Adverb -uṣeśam -uṣeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria