Declension table of ?uṣatī

Deva

FeminineSingularDualPlural
Nominativeuṣatī uṣatyau uṣatyaḥ
Vocativeuṣati uṣatyau uṣatyaḥ
Accusativeuṣatīm uṣatyau uṣatīḥ
Instrumentaluṣatyā uṣatībhyām uṣatībhiḥ
Dativeuṣatyai uṣatībhyām uṣatībhyaḥ
Ablativeuṣatyāḥ uṣatībhyām uṣatībhyaḥ
Genitiveuṣatyāḥ uṣatyoḥ uṣatīnām
Locativeuṣatyām uṣatyoḥ uṣatīṣu

Compound uṣati - uṣatī -

Adverb -uṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria