Declension table of ?uṣarbudha

Deva

NeuterSingularDualPlural
Nominativeuṣarbudham uṣarbudhe uṣarbudhāni
Vocativeuṣarbudha uṣarbudhe uṣarbudhāni
Accusativeuṣarbudham uṣarbudhe uṣarbudhāni
Instrumentaluṣarbudhena uṣarbudhābhyām uṣarbudhaiḥ
Dativeuṣarbudhāya uṣarbudhābhyām uṣarbudhebhyaḥ
Ablativeuṣarbudhāt uṣarbudhābhyām uṣarbudhebhyaḥ
Genitiveuṣarbudhasya uṣarbudhayoḥ uṣarbudhānām
Locativeuṣarbudhe uṣarbudhayoḥ uṣarbudheṣu

Compound uṣarbudha -

Adverb -uṣarbudham -uṣarbudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria