Declension table of ?uṣānidāna

Deva

NeuterSingularDualPlural
Nominativeuṣānidānam uṣānidāne uṣānidānāni
Vocativeuṣānidāna uṣānidāne uṣānidānāni
Accusativeuṣānidānam uṣānidāne uṣānidānāni
Instrumentaluṣānidānena uṣānidānābhyām uṣānidānaiḥ
Dativeuṣānidānāya uṣānidānābhyām uṣānidānebhyaḥ
Ablativeuṣānidānāt uṣānidānābhyām uṣānidānebhyaḥ
Genitiveuṣānidānasya uṣānidānayoḥ uṣānidānānām
Locativeuṣānidāne uṣānidānayoḥ uṣānidāneṣu

Compound uṣānidāna -

Adverb -uṣānidānam -uṣānidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria