Declension table of ?uṣākara

Deva

MasculineSingularDualPlural
Nominativeuṣākaraḥ uṣākarau uṣākarāḥ
Vocativeuṣākara uṣākarau uṣākarāḥ
Accusativeuṣākaram uṣākarau uṣākarān
Instrumentaluṣākareṇa uṣākarābhyām uṣākaraiḥ uṣākarebhiḥ
Dativeuṣākarāya uṣākarābhyām uṣākarebhyaḥ
Ablativeuṣākarāt uṣākarābhyām uṣākarebhyaḥ
Genitiveuṣākarasya uṣākarayoḥ uṣākarāṇām
Locativeuṣākare uṣākarayoḥ uṣākareṣu

Compound uṣākara -

Adverb -uṣākaram -uṣākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria