Declension table of ?uṣācarita

Deva

NeuterSingularDualPlural
Nominativeuṣācaritam uṣācarite uṣācaritāni
Vocativeuṣācarita uṣācarite uṣācaritāni
Accusativeuṣācaritam uṣācarite uṣācaritāni
Instrumentaluṣācaritena uṣācaritābhyām uṣācaritaiḥ
Dativeuṣācaritāya uṣācaritābhyām uṣācaritebhyaḥ
Ablativeuṣācaritāt uṣācaritābhyām uṣācaritebhyaḥ
Genitiveuṣācaritasya uṣācaritayoḥ uṣācaritānām
Locativeuṣācarite uṣācaritayoḥ uṣācariteṣu

Compound uṣācarita -

Adverb -uṣācaritam -uṣācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria