Declension table of ?uṣṭraniṣadana

Deva

NeuterSingularDualPlural
Nominativeuṣṭraniṣadanam uṣṭraniṣadane uṣṭraniṣadanāni
Vocativeuṣṭraniṣadana uṣṭraniṣadane uṣṭraniṣadanāni
Accusativeuṣṭraniṣadanam uṣṭraniṣadane uṣṭraniṣadanāni
Instrumentaluṣṭraniṣadanena uṣṭraniṣadanābhyām uṣṭraniṣadanaiḥ
Dativeuṣṭraniṣadanāya uṣṭraniṣadanābhyām uṣṭraniṣadanebhyaḥ
Ablativeuṣṭraniṣadanāt uṣṭraniṣadanābhyām uṣṭraniṣadanebhyaḥ
Genitiveuṣṭraniṣadanasya uṣṭraniṣadanayoḥ uṣṭraniṣadanānām
Locativeuṣṭraniṣadane uṣṭraniṣadanayoḥ uṣṭraniṣadaneṣu

Compound uṣṭraniṣadana -

Adverb -uṣṭraniṣadanam -uṣṭraniṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria