Declension table of ?uṣṇoṣṇa

Deva

MasculineSingularDualPlural
Nominativeuṣṇoṣṇaḥ uṣṇoṣṇau uṣṇoṣṇāḥ
Vocativeuṣṇoṣṇa uṣṇoṣṇau uṣṇoṣṇāḥ
Accusativeuṣṇoṣṇam uṣṇoṣṇau uṣṇoṣṇān
Instrumentaluṣṇoṣṇena uṣṇoṣṇābhyām uṣṇoṣṇaiḥ uṣṇoṣṇebhiḥ
Dativeuṣṇoṣṇāya uṣṇoṣṇābhyām uṣṇoṣṇebhyaḥ
Ablativeuṣṇoṣṇāt uṣṇoṣṇābhyām uṣṇoṣṇebhyaḥ
Genitiveuṣṇoṣṇasya uṣṇoṣṇayoḥ uṣṇoṣṇānām
Locativeuṣṇoṣṇe uṣṇoṣṇayoḥ uṣṇoṣṇeṣu

Compound uṣṇoṣṇa -

Adverb -uṣṇoṣṇam -uṣṇoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria