Declension table of ?uṣṇiman

Deva

MasculineSingularDualPlural
Nominativeuṣṇimā uṣṇimānau uṣṇimānaḥ
Vocativeuṣṇiman uṣṇimānau uṣṇimānaḥ
Accusativeuṣṇimānam uṣṇimānau uṣṇimnaḥ
Instrumentaluṣṇimnā uṣṇimabhyām uṣṇimabhiḥ
Dativeuṣṇimne uṣṇimabhyām uṣṇimabhyaḥ
Ablativeuṣṇimnaḥ uṣṇimabhyām uṣṇimabhyaḥ
Genitiveuṣṇimnaḥ uṣṇimnoḥ uṣṇimnām
Locativeuṣṇimni uṣṇimani uṣṇimnoḥ uṣṇimasu

Compound uṣṇima -

Adverb -uṣṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria