Declension table of ?uṣṇīgaṅga

Deva

NeuterSingularDualPlural
Nominativeuṣṇīgaṅgam uṣṇīgaṅge uṣṇīgaṅgāni
Vocativeuṣṇīgaṅga uṣṇīgaṅge uṣṇīgaṅgāni
Accusativeuṣṇīgaṅgam uṣṇīgaṅge uṣṇīgaṅgāni
Instrumentaluṣṇīgaṅgena uṣṇīgaṅgābhyām uṣṇīgaṅgaiḥ
Dativeuṣṇīgaṅgāya uṣṇīgaṅgābhyām uṣṇīgaṅgebhyaḥ
Ablativeuṣṇīgaṅgāt uṣṇīgaṅgābhyām uṣṇīgaṅgebhyaḥ
Genitiveuṣṇīgaṅgasya uṣṇīgaṅgayoḥ uṣṇīgaṅgānām
Locativeuṣṇīgaṅge uṣṇīgaṅgayoḥ uṣṇīgaṅgeṣu

Compound uṣṇīgaṅga -

Adverb -uṣṇīgaṅgam -uṣṇīgaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria