Declension table of ?uṣṇīṣavijaya

Deva

MasculineSingularDualPlural
Nominativeuṣṇīṣavijayaḥ uṣṇīṣavijayau uṣṇīṣavijayāḥ
Vocativeuṣṇīṣavijaya uṣṇīṣavijayau uṣṇīṣavijayāḥ
Accusativeuṣṇīṣavijayam uṣṇīṣavijayau uṣṇīṣavijayān
Instrumentaluṣṇīṣavijayena uṣṇīṣavijayābhyām uṣṇīṣavijayaiḥ uṣṇīṣavijayebhiḥ
Dativeuṣṇīṣavijayāya uṣṇīṣavijayābhyām uṣṇīṣavijayebhyaḥ
Ablativeuṣṇīṣavijayāt uṣṇīṣavijayābhyām uṣṇīṣavijayebhyaḥ
Genitiveuṣṇīṣavijayasya uṣṇīṣavijayayoḥ uṣṇīṣavijayānām
Locativeuṣṇīṣavijaye uṣṇīṣavijayayoḥ uṣṇīṣavijayeṣu

Compound uṣṇīṣavijaya -

Adverb -uṣṇīṣavijayam -uṣṇīṣavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria