Declension table of uṣṇīṣa

Deva

MasculineSingularDualPlural
Nominativeuṣṇīṣaḥ uṣṇīṣau uṣṇīṣāḥ
Vocativeuṣṇīṣa uṣṇīṣau uṣṇīṣāḥ
Accusativeuṣṇīṣam uṣṇīṣau uṣṇīṣān
Instrumentaluṣṇīṣeṇa uṣṇīṣābhyām uṣṇīṣaiḥ uṣṇīṣebhiḥ
Dativeuṣṇīṣāya uṣṇīṣābhyām uṣṇīṣebhyaḥ
Ablativeuṣṇīṣāt uṣṇīṣābhyām uṣṇīṣebhyaḥ
Genitiveuṣṇīṣasya uṣṇīṣayoḥ uṣṇīṣāṇām
Locativeuṣṇīṣe uṣṇīṣayoḥ uṣṇīṣeṣu

Compound uṣṇīṣa -

Adverb -uṣṇīṣam -uṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria