Declension table of ?uṣṇi

Deva

NeuterSingularDualPlural
Nominativeuṣṇi uṣṇinī uṣṇīni
Vocativeuṣṇi uṣṇinī uṣṇīni
Accusativeuṣṇi uṣṇinī uṣṇīni
Instrumentaluṣṇinā uṣṇibhyām uṣṇibhiḥ
Dativeuṣṇine uṣṇibhyām uṣṇibhyaḥ
Ablativeuṣṇinaḥ uṣṇibhyām uṣṇibhyaḥ
Genitiveuṣṇinaḥ uṣṇinoḥ uṣṇīnām
Locativeuṣṇini uṣṇinoḥ uṣṇiṣu

Compound uṣṇi -

Adverb -uṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria