Declension table of ?uṣṇi

Deva

MasculineSingularDualPlural
Nominativeuṣṇiḥ uṣṇī uṣṇayaḥ
Vocativeuṣṇe uṣṇī uṣṇayaḥ
Accusativeuṣṇim uṣṇī uṣṇīn
Instrumentaluṣṇinā uṣṇibhyām uṣṇibhiḥ
Dativeuṣṇaye uṣṇibhyām uṣṇibhyaḥ
Ablativeuṣṇeḥ uṣṇibhyām uṣṇibhyaḥ
Genitiveuṣṇeḥ uṣṇyoḥ uṣṇīnām
Locativeuṣṇau uṣṇyoḥ uṣṇiṣu

Compound uṣṇi -

Adverb -uṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria