Declension table of ?uṣṇasparśavat

Deva

MasculineSingularDualPlural
Nominativeuṣṇasparśavān uṣṇasparśavantau uṣṇasparśavantaḥ
Vocativeuṣṇasparśavan uṣṇasparśavantau uṣṇasparśavantaḥ
Accusativeuṣṇasparśavantam uṣṇasparśavantau uṣṇasparśavataḥ
Instrumentaluṣṇasparśavatā uṣṇasparśavadbhyām uṣṇasparśavadbhiḥ
Dativeuṣṇasparśavate uṣṇasparśavadbhyām uṣṇasparśavadbhyaḥ
Ablativeuṣṇasparśavataḥ uṣṇasparśavadbhyām uṣṇasparśavadbhyaḥ
Genitiveuṣṇasparśavataḥ uṣṇasparśavatoḥ uṣṇasparśavatām
Locativeuṣṇasparśavati uṣṇasparśavatoḥ uṣṇasparśavatsu

Compound uṣṇasparśavat -

Adverb -uṣṇasparśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria