Declension table of ?uṇḍuka

Deva

MasculineSingularDualPlural
Nominativeuṇḍukaḥ uṇḍukau uṇḍukāḥ
Vocativeuṇḍuka uṇḍukau uṇḍukāḥ
Accusativeuṇḍukam uṇḍukau uṇḍukān
Instrumentaluṇḍukena uṇḍukābhyām uṇḍukaiḥ uṇḍukebhiḥ
Dativeuṇḍukāya uṇḍukābhyām uṇḍukebhyaḥ
Ablativeuṇḍukāt uṇḍukābhyām uṇḍukebhyaḥ
Genitiveuṇḍukasya uṇḍukayoḥ uṇḍukānām
Locativeuṇḍuke uṇḍukayoḥ uṇḍukeṣu

Compound uṇḍuka -

Adverb -uṇḍukam -uṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria