Declension table of ?uṇḍeraka

Deva

MasculineSingularDualPlural
Nominativeuṇḍerakaḥ uṇḍerakau uṇḍerakāḥ
Vocativeuṇḍeraka uṇḍerakau uṇḍerakāḥ
Accusativeuṇḍerakam uṇḍerakau uṇḍerakān
Instrumentaluṇḍerakeṇa uṇḍerakābhyām uṇḍerakaiḥ uṇḍerakebhiḥ
Dativeuṇḍerakāya uṇḍerakābhyām uṇḍerakebhyaḥ
Ablativeuṇḍerakāt uṇḍerakābhyām uṇḍerakebhyaḥ
Genitiveuṇḍerakasya uṇḍerakayoḥ uṇḍerakāṇām
Locativeuṇḍerake uṇḍerakayoḥ uṇḍerakeṣu

Compound uṇḍeraka -

Adverb -uṇḍerakam -uṇḍerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria