Declension table of ?uḍḍiyāṇa

Deva

MasculineSingularDualPlural
Nominativeuḍḍiyāṇaḥ uḍḍiyāṇau uḍḍiyāṇāḥ
Vocativeuḍḍiyāṇa uḍḍiyāṇau uḍḍiyāṇāḥ
Accusativeuḍḍiyāṇam uḍḍiyāṇau uḍḍiyāṇān
Instrumentaluḍḍiyāṇena uḍḍiyāṇābhyām uḍḍiyāṇaiḥ uḍḍiyāṇebhiḥ
Dativeuḍḍiyāṇāya uḍḍiyāṇābhyām uḍḍiyāṇebhyaḥ
Ablativeuḍḍiyāṇāt uḍḍiyāṇābhyām uḍḍiyāṇebhyaḥ
Genitiveuḍḍiyāṇasya uḍḍiyāṇayoḥ uḍḍiyāṇānām
Locativeuḍḍiyāṇe uḍḍiyāṇayoḥ uḍḍiyāṇeṣu

Compound uḍḍiyāṇa -

Adverb -uḍḍiyāṇam -uḍḍiyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria