Declension table of ?uḍḍīśa

Deva

MasculineSingularDualPlural
Nominativeuḍḍīśaḥ uḍḍīśau uḍḍīśāḥ
Vocativeuḍḍīśa uḍḍīśau uḍḍīśāḥ
Accusativeuḍḍīśam uḍḍīśau uḍḍīśān
Instrumentaluḍḍīśena uḍḍīśābhyām uḍḍīśaiḥ uḍḍīśebhiḥ
Dativeuḍḍīśāya uḍḍīśābhyām uḍḍīśebhyaḥ
Ablativeuḍḍīśāt uḍḍīśābhyām uḍḍīśebhyaḥ
Genitiveuḍḍīśasya uḍḍīśayoḥ uḍḍīśānām
Locativeuḍḍīśe uḍḍīśayoḥ uḍḍīśeṣu

Compound uḍḍīśa -

Adverb -uḍḍīśam -uḍḍīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria