Declension table of ?uḍḍīyamāna

Deva

MasculineSingularDualPlural
Nominativeuḍḍīyamānaḥ uḍḍīyamānau uḍḍīyamānāḥ
Vocativeuḍḍīyamāna uḍḍīyamānau uḍḍīyamānāḥ
Accusativeuḍḍīyamānam uḍḍīyamānau uḍḍīyamānān
Instrumentaluḍḍīyamānena uḍḍīyamānābhyām uḍḍīyamānaiḥ uḍḍīyamānebhiḥ
Dativeuḍḍīyamānāya uḍḍīyamānābhyām uḍḍīyamānebhyaḥ
Ablativeuḍḍīyamānāt uḍḍīyamānābhyām uḍḍīyamānebhyaḥ
Genitiveuḍḍīyamānasya uḍḍīyamānayoḥ uḍḍīyamānānām
Locativeuḍḍīyamāne uḍḍīyamānayoḥ uḍḍīyamāneṣu

Compound uḍḍīyamāna -

Adverb -uḍḍīyamānam -uḍḍīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria