Declension table of ?tyāgaśīla

Deva

MasculineSingularDualPlural
Nominativetyāgaśīlaḥ tyāgaśīlau tyāgaśīlāḥ
Vocativetyāgaśīla tyāgaśīlau tyāgaśīlāḥ
Accusativetyāgaśīlam tyāgaśīlau tyāgaśīlān
Instrumentaltyāgaśīlena tyāgaśīlābhyām tyāgaśīlaiḥ tyāgaśīlebhiḥ
Dativetyāgaśīlāya tyāgaśīlābhyām tyāgaśīlebhyaḥ
Ablativetyāgaśīlāt tyāgaśīlābhyām tyāgaśīlebhyaḥ
Genitivetyāgaśīlasya tyāgaśīlayoḥ tyāgaśīlānām
Locativetyāgaśīle tyāgaśīlayoḥ tyāgaśīleṣu

Compound tyāgaśīla -

Adverb -tyāgaśīlam -tyāgaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria