Declension table of ?tveṣita

Deva

MasculineSingularDualPlural
Nominativetveṣitaḥ tveṣitau tveṣitāḥ
Vocativetveṣita tveṣitau tveṣitāḥ
Accusativetveṣitam tveṣitau tveṣitān
Instrumentaltveṣitena tveṣitābhyām tveṣitaiḥ tveṣitebhiḥ
Dativetveṣitāya tveṣitābhyām tveṣitebhyaḥ
Ablativetveṣitāt tveṣitābhyām tveṣitebhyaḥ
Genitivetveṣitasya tveṣitayoḥ tveṣitānām
Locativetveṣite tveṣitayoḥ tveṣiteṣu

Compound tveṣita -

Adverb -tveṣitam -tveṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria