Declension table of ?tveṣayāma

Deva

MasculineSingularDualPlural
Nominativetveṣayāmaḥ tveṣayāmau tveṣayāmāḥ
Vocativetveṣayāma tveṣayāmau tveṣayāmāḥ
Accusativetveṣayāmam tveṣayāmau tveṣayāmān
Instrumentaltveṣayāmeṇa tveṣayāmābhyām tveṣayāmaiḥ tveṣayāmebhiḥ
Dativetveṣayāmāya tveṣayāmābhyām tveṣayāmebhyaḥ
Ablativetveṣayāmāt tveṣayāmābhyām tveṣayāmebhyaḥ
Genitivetveṣayāmasya tveṣayāmayoḥ tveṣayāmāṇām
Locativetveṣayāme tveṣayāmayoḥ tveṣayāmeṣu

Compound tveṣayāma -

Adverb -tveṣayāmam -tveṣayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria