Declension table of ?tveṣapratīka

Deva

NeuterSingularDualPlural
Nominativetveṣapratīkam tveṣapratīke tveṣapratīkāni
Vocativetveṣapratīka tveṣapratīke tveṣapratīkāni
Accusativetveṣapratīkam tveṣapratīke tveṣapratīkāni
Instrumentaltveṣapratīkena tveṣapratīkābhyām tveṣapratīkaiḥ
Dativetveṣapratīkāya tveṣapratīkābhyām tveṣapratīkebhyaḥ
Ablativetveṣapratīkāt tveṣapratīkābhyām tveṣapratīkebhyaḥ
Genitivetveṣapratīkasya tveṣapratīkayoḥ tveṣapratīkānām
Locativetveṣapratīke tveṣapratīkayoḥ tveṣapratīkeṣu

Compound tveṣapratīka -

Adverb -tveṣapratīkam -tveṣapratīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria