Declension table of ?tveṣanṛmṇa

Deva

MasculineSingularDualPlural
Nominativetveṣanṛmṇaḥ tveṣanṛmṇau tveṣanṛmṇāḥ
Vocativetveṣanṛmṇa tveṣanṛmṇau tveṣanṛmṇāḥ
Accusativetveṣanṛmṇam tveṣanṛmṇau tveṣanṛmṇān
Instrumentaltveṣanṛmṇena tveṣanṛmṇābhyām tveṣanṛmṇaiḥ tveṣanṛmṇebhiḥ
Dativetveṣanṛmṇāya tveṣanṛmṇābhyām tveṣanṛmṇebhyaḥ
Ablativetveṣanṛmṇāt tveṣanṛmṇābhyām tveṣanṛmṇebhyaḥ
Genitivetveṣanṛmṇasya tveṣanṛmṇayoḥ tveṣanṛmṇānām
Locativetveṣanṛmṇe tveṣanṛmṇayoḥ tveṣanṛmṇeṣu

Compound tveṣanṛmṇa -

Adverb -tveṣanṛmṇam -tveṣanṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria