Declension table of ?tveṣadyumna

Deva

NeuterSingularDualPlural
Nominativetveṣadyumnam tveṣadyumne tveṣadyumnāni
Vocativetveṣadyumna tveṣadyumne tveṣadyumnāni
Accusativetveṣadyumnam tveṣadyumne tveṣadyumnāni
Instrumentaltveṣadyumnena tveṣadyumnābhyām tveṣadyumnaiḥ
Dativetveṣadyumnāya tveṣadyumnābhyām tveṣadyumnebhyaḥ
Ablativetveṣadyumnāt tveṣadyumnābhyām tveṣadyumnebhyaḥ
Genitivetveṣadyumnasya tveṣadyumnayoḥ tveṣadyumnānām
Locativetveṣadyumne tveṣadyumnayoḥ tveṣadyumneṣu

Compound tveṣadyumna -

Adverb -tveṣadyumnam -tveṣadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria