Declension table of ?tveṣadyumna

Deva

MasculineSingularDualPlural
Nominativetveṣadyumnaḥ tveṣadyumnau tveṣadyumnāḥ
Vocativetveṣadyumna tveṣadyumnau tveṣadyumnāḥ
Accusativetveṣadyumnam tveṣadyumnau tveṣadyumnān
Instrumentaltveṣadyumnena tveṣadyumnābhyām tveṣadyumnaiḥ tveṣadyumnebhiḥ
Dativetveṣadyumnāya tveṣadyumnābhyām tveṣadyumnebhyaḥ
Ablativetveṣadyumnāt tveṣadyumnābhyām tveṣadyumnebhyaḥ
Genitivetveṣadyumnasya tveṣadyumnayoḥ tveṣadyumnānām
Locativetveṣadyumne tveṣadyumnayoḥ tveṣadyumneṣu

Compound tveṣadyumna -

Adverb -tveṣadyumnam -tveṣadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria