Declension table of ?tvayata

Deva

MasculineSingularDualPlural
Nominativetvayataḥ tvayatau tvayatāḥ
Vocativetvayata tvayatau tvayatāḥ
Accusativetvayatam tvayatau tvayatān
Instrumentaltvayatena tvayatābhyām tvayataiḥ tvayatebhiḥ
Dativetvayatāya tvayatābhyām tvayatebhyaḥ
Ablativetvayatāt tvayatābhyām tvayatebhyaḥ
Genitivetvayatasya tvayatayoḥ tvayatānām
Locativetvayate tvayatayoḥ tvayateṣu

Compound tvayata -

Adverb -tvayatam -tvayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria