Declension table of ?tvatpratīkṣin

Deva

NeuterSingularDualPlural
Nominativetvatpratīkṣi tvatpratīkṣiṇī tvatpratīkṣīṇi
Vocativetvatpratīkṣin tvatpratīkṣi tvatpratīkṣiṇī tvatpratīkṣīṇi
Accusativetvatpratīkṣi tvatpratīkṣiṇī tvatpratīkṣīṇi
Instrumentaltvatpratīkṣiṇā tvatpratīkṣibhyām tvatpratīkṣibhiḥ
Dativetvatpratīkṣiṇe tvatpratīkṣibhyām tvatpratīkṣibhyaḥ
Ablativetvatpratīkṣiṇaḥ tvatpratīkṣibhyām tvatpratīkṣibhyaḥ
Genitivetvatpratīkṣiṇaḥ tvatpratīkṣiṇoḥ tvatpratīkṣiṇām
Locativetvatpratīkṣiṇi tvatpratīkṣiṇoḥ tvatpratīkṣiṣu

Compound tvatpratīkṣi -

Adverb -tvatpratīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria