Declension table of ?tvatprasūta

Deva

MasculineSingularDualPlural
Nominativetvatprasūtaḥ tvatprasūtau tvatprasūtāḥ
Vocativetvatprasūta tvatprasūtau tvatprasūtāḥ
Accusativetvatprasūtam tvatprasūtau tvatprasūtān
Instrumentaltvatprasūtena tvatprasūtābhyām tvatprasūtaiḥ tvatprasūtebhiḥ
Dativetvatprasūtāya tvatprasūtābhyām tvatprasūtebhyaḥ
Ablativetvatprasūtāt tvatprasūtābhyām tvatprasūtebhyaḥ
Genitivetvatprasūtasya tvatprasūtayoḥ tvatprasūtānām
Locativetvatprasūte tvatprasūtayoḥ tvatprasūteṣu

Compound tvatprasūta -

Adverb -tvatprasūtam -tvatprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria