Declension table of ?tvaritavikrama

Deva

NeuterSingularDualPlural
Nominativetvaritavikramam tvaritavikrame tvaritavikramāṇi
Vocativetvaritavikrama tvaritavikrame tvaritavikramāṇi
Accusativetvaritavikramam tvaritavikrame tvaritavikramāṇi
Instrumentaltvaritavikrameṇa tvaritavikramābhyām tvaritavikramaiḥ
Dativetvaritavikramāya tvaritavikramābhyām tvaritavikramebhyaḥ
Ablativetvaritavikramāt tvaritavikramābhyām tvaritavikramebhyaḥ
Genitivetvaritavikramasya tvaritavikramayoḥ tvaritavikramāṇām
Locativetvaritavikrame tvaritavikramayoḥ tvaritavikrameṣu

Compound tvaritavikrama -

Adverb -tvaritavikramam -tvaritavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria