Declension table of ?tvaritagati

Deva

FeminineSingularDualPlural
Nominativetvaritagatiḥ tvaritagatī tvaritagatayaḥ
Vocativetvaritagate tvaritagatī tvaritagatayaḥ
Accusativetvaritagatim tvaritagatī tvaritagatīḥ
Instrumentaltvaritagatyā tvaritagatibhyām tvaritagatibhiḥ
Dativetvaritagatyai tvaritagataye tvaritagatibhyām tvaritagatibhyaḥ
Ablativetvaritagatyāḥ tvaritagateḥ tvaritagatibhyām tvaritagatibhyaḥ
Genitivetvaritagatyāḥ tvaritagateḥ tvaritagatyoḥ tvaritagatīnām
Locativetvaritagatyām tvaritagatau tvaritagatyoḥ tvaritagatiṣu

Compound tvaritagati -

Adverb -tvaritagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria