Declension table of ?tvanmaya

Deva

NeuterSingularDualPlural
Nominativetvanmayam tvanmaye tvanmayāni
Vocativetvanmaya tvanmaye tvanmayāni
Accusativetvanmayam tvanmaye tvanmayāni
Instrumentaltvanmayena tvanmayābhyām tvanmayaiḥ
Dativetvanmayāya tvanmayābhyām tvanmayebhyaḥ
Ablativetvanmayāt tvanmayābhyām tvanmayebhyaḥ
Genitivetvanmayasya tvanmayayoḥ tvanmayānām
Locativetvanmaye tvanmayayoḥ tvanmayeṣu

Compound tvanmaya -

Adverb -tvanmayam -tvanmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria