Declension table of ?tvakcheda

Deva

MasculineSingularDualPlural
Nominativetvakchedaḥ tvakchedau tvakchedāḥ
Vocativetvakcheda tvakchedau tvakchedāḥ
Accusativetvakchedam tvakchedau tvakchedān
Instrumentaltvakchedena tvakchedābhyām tvakchedaiḥ tvakchedebhiḥ
Dativetvakchedāya tvakchedābhyām tvakchedebhyaḥ
Ablativetvakchedāt tvakchedābhyām tvakchedebhyaḥ
Genitivetvakchedasya tvakchedayoḥ tvakchedānām
Locativetvakchede tvakchedayoḥ tvakchedeṣu

Compound tvakcheda -

Adverb -tvakchedam -tvakchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria