Declension table of ?tvagdoṣāpahā

Deva

FeminineSingularDualPlural
Nominativetvagdoṣāpahā tvagdoṣāpahe tvagdoṣāpahāḥ
Vocativetvagdoṣāpahe tvagdoṣāpahe tvagdoṣāpahāḥ
Accusativetvagdoṣāpahām tvagdoṣāpahe tvagdoṣāpahāḥ
Instrumentaltvagdoṣāpahayā tvagdoṣāpahābhyām tvagdoṣāpahābhiḥ
Dativetvagdoṣāpahāyai tvagdoṣāpahābhyām tvagdoṣāpahābhyaḥ
Ablativetvagdoṣāpahāyāḥ tvagdoṣāpahābhyām tvagdoṣāpahābhyaḥ
Genitivetvagdoṣāpahāyāḥ tvagdoṣāpahayoḥ tvagdoṣāpahāṇām
Locativetvagdoṣāpahāyām tvagdoṣāpahayoḥ tvagdoṣāpahāsu

Adverb -tvagdoṣāpaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria