Declension table of ?tvadgṛha

Deva

NeuterSingularDualPlural
Nominativetvadgṛham tvadgṛhe tvadgṛhāṇi
Vocativetvadgṛha tvadgṛhe tvadgṛhāṇi
Accusativetvadgṛham tvadgṛhe tvadgṛhāṇi
Instrumentaltvadgṛheṇa tvadgṛhābhyām tvadgṛhaiḥ
Dativetvadgṛhāya tvadgṛhābhyām tvadgṛhebhyaḥ
Ablativetvadgṛhāt tvadgṛhābhyām tvadgṛhebhyaḥ
Genitivetvadgṛhasya tvadgṛhayoḥ tvadgṛhāṇām
Locativetvadgṛhe tvadgṛhayoḥ tvadgṛheṣu

Compound tvadgṛha -

Adverb -tvadgṛham -tvadgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria