Declension table of ?tvaddevatyā

Deva

FeminineSingularDualPlural
Nominativetvaddevatyā tvaddevatye tvaddevatyāḥ
Vocativetvaddevatye tvaddevatye tvaddevatyāḥ
Accusativetvaddevatyām tvaddevatye tvaddevatyāḥ
Instrumentaltvaddevatyayā tvaddevatyābhyām tvaddevatyābhiḥ
Dativetvaddevatyāyai tvaddevatyābhyām tvaddevatyābhyaḥ
Ablativetvaddevatyāyāḥ tvaddevatyābhyām tvaddevatyābhyaḥ
Genitivetvaddevatyāyāḥ tvaddevatyayoḥ tvaddevatyānām
Locativetvaddevatyāyām tvaddevatyayoḥ tvaddevatyāsu

Adverb -tvaddevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria