Declension table of ?tvacitā

Deva

FeminineSingularDualPlural
Nominativetvacitā tvacite tvacitāḥ
Vocativetvacite tvacite tvacitāḥ
Accusativetvacitām tvacite tvacitāḥ
Instrumentaltvacitayā tvacitābhyām tvacitābhiḥ
Dativetvacitāyai tvacitābhyām tvacitābhyaḥ
Ablativetvacitāyāḥ tvacitābhyām tvacitābhyaḥ
Genitivetvacitāyāḥ tvacitayoḥ tvacitānām
Locativetvacitāyām tvacitayoḥ tvacitāsu

Adverb -tvacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria