Declension table of ?tvacita

Deva

MasculineSingularDualPlural
Nominativetvacitaḥ tvacitau tvacitāḥ
Vocativetvacita tvacitau tvacitāḥ
Accusativetvacitam tvacitau tvacitān
Instrumentaltvacitena tvacitābhyām tvacitaiḥ tvacitebhiḥ
Dativetvacitāya tvacitābhyām tvacitebhyaḥ
Ablativetvacitāt tvacitābhyām tvacitebhyaḥ
Genitivetvacitasya tvacitayoḥ tvacitānām
Locativetvacite tvacitayoḥ tvaciteṣu

Compound tvacita -

Adverb -tvacitam -tvacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria