Declension table of ?tvāvat

Deva

NeuterSingularDualPlural
Nominativetvāvat tvāvantī tvāvatī tvāvanti
Vocativetvāvat tvāvantī tvāvatī tvāvanti
Accusativetvāvat tvāvantī tvāvatī tvāvanti
Instrumentaltvāvatā tvāvadbhyām tvāvadbhiḥ
Dativetvāvate tvāvadbhyām tvāvadbhyaḥ
Ablativetvāvataḥ tvāvadbhyām tvāvadbhyaḥ
Genitivetvāvataḥ tvāvatoḥ tvāvatām
Locativetvāvati tvāvatoḥ tvāvatsu

Adverb -tvāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria