Declension table of ?tvāvasu

Deva

NeuterSingularDualPlural
Nominativetvāvasu tvāvasunī tvāvasūni
Vocativetvāvasu tvāvasunī tvāvasūni
Accusativetvāvasu tvāvasunī tvāvasūni
Instrumentaltvāvasunā tvāvasubhyām tvāvasubhiḥ
Dativetvāvasune tvāvasubhyām tvāvasubhyaḥ
Ablativetvāvasunaḥ tvāvasubhyām tvāvasubhyaḥ
Genitivetvāvasunaḥ tvāvasunoḥ tvāvasūnām
Locativetvāvasuni tvāvasunoḥ tvāvasuṣu

Compound tvāvasu -

Adverb -tvāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria