Declension table of ?tvāvṛdha

Deva

MasculineSingularDualPlural
Nominativetvāvṛdhaḥ tvāvṛdhau tvāvṛdhāḥ
Vocativetvāvṛdha tvāvṛdhau tvāvṛdhāḥ
Accusativetvāvṛdham tvāvṛdhau tvāvṛdhān
Instrumentaltvāvṛdhena tvāvṛdhābhyām tvāvṛdhaiḥ tvāvṛdhebhiḥ
Dativetvāvṛdhāya tvāvṛdhābhyām tvāvṛdhebhyaḥ
Ablativetvāvṛdhāt tvāvṛdhābhyām tvāvṛdhebhyaḥ
Genitivetvāvṛdhasya tvāvṛdhayoḥ tvāvṛdhānām
Locativetvāvṛdhe tvāvṛdhayoḥ tvāvṛdheṣu

Compound tvāvṛdha -

Adverb -tvāvṛdham -tvāvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria